देवस्थलीचूड़धार व डुंडी देवी क्रोड़े अवस्थित :राजकीय : महाविद्यालय:नेरवा (शिमला) क्षेत्रस्य संस्कृत विभाग : एकतम : विभाग : | अस्य विभागस्य स्थापना महाविद्यालयेन साकम् अभवत्। विभागे स्थापनात : इदानीं पर्यन्तं एकस्य संस्कृत सहायक प्राध्यापकपदस्य व्यवस्था वर्त्तते । विभागे सर्वासु भाषाणाम् जननी , सर्वप्राचीनतमा भाषा संस्कृतभाषाया: विविधविषयान् विद्यार्थिन :पठन्ति । संस्कृत विभागे हिमाचल प्रदेश विश्वविद्यालय समरहिल (शिमला) द्वारा निर्धारितपाठ्यक्रमे संस्कृतस्य विविधविषयाणाम् अध्ययनं -अध्यापनश्च अविरमेन सुप्रचलन्ति । विभाग स्थापनाया: प्रमुखत: ध्येयम् उद्देश्यं वा यत् संस्कृत पठन-पाठन माध्यमेन विद्यार्थिषु विविध सभ्यमानवीयमूल्याणाम् व संस्काराणामात्मसातकरणं वर्तन्ते ।संस्कृत विभागे छात्राणां सर्वांगीण व्यक्तित्व विकासात्मकहेतवे :विविध संज्ञानात्मक-सहसंज्ञानात्मश्च गतिविधिनामायोजनं पठन-पाठनेन सार्धं क्रमशः नियमेन विधियन्ते । संस्कृत विभाग कला स्नातक कक्षासु (B.A. Classes) DSC1 , DSC2, core ,SEC 1 SEC2 ,AECC , GENRIC1 ,GENRIC 2 इत्यादय : ग्रंथानामध्ययनं प्रक्रियन्ते । विभागे काव्यशास्त्रदर्शनशास्त्र नीतिशास्त्र वास्तुशास्त्र योगशास्त्र छंदशास्त्र ज्योतिषशास्त्र धर्मशास्त्र व्याकरणशास्त्रादीनाम् विविधग्रंथानाम् अध्ययन-अध्यापनश्च सम्पाद्यन्ते। विभाग : विद्यार्थिणाम् आध्यात्मिक शैक्षणिकसांस्कृतिक दार्शनिक शारीरिक मानसिक सामाजिक व्यावसायिक मनोवैज्ञानिकनैतिकादीनां मूल्याणामंगीकरणं छात्राणां चेतनासु प्रकुरूवन्ति अन्ते संस्कृत विभाग : "जयतु संस्कृतं जयतु भारतम " इति संस्कृतविकासमूलमन्त्रे विश्वसति व कार्यमपि प्रकरोति ।

Faculties

Dinesh Sharma

Prof. Dinesh Sharma

Assistant Professor